A 471-20 Indrākṣīstotra

Manuscript culture infobox

Filmed in: A 471/20
Title: Indrākṣīstotra
Dimensions: 23.5 x 9.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:


Reel No. A 471-20

Inventory No. 24281

Title Indrākṣīstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.8 cm

Binding Hole

Folios 2

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation indrākṣīsto. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/459

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrī-indrākṣīstotramantrasya purandara-ṛṣir anuṣṭupchandaḥ śrīindrākṣīdevatā [[la]]kṣmīr bījaṃ bhuvaneśvarīśaktir bhavānīkīlakaṃ mama sarvābhīṣṭasiddhyarthe pāṭhe viniyogaḥ ||

oṃ indrākṣī-aṃguṣṭābhyān namaḥ ||

oṃ mahālakṣmītarjjanibhyāṃ

...

dhyānam ||

indrākṣīṃ dvibhujāṃ devīṃ pītavastravibhūṣitām ||
vāmahaste vajradharāṃ dakṣiṇe ca varapradām || 1 ||

indrākṣīṃ yuvatiṃ dhyāyen nānālaṃkārabhūṣitāṃ ||
prasannavadanāmbhojām apsarogaṇasevī(!)tām || 2 ||

dvibhujāṃ saumyavadanām pāśāṃkuśavaraṃ pradām ||
trailokyamohinīṃ devīm indrākṣīnāmakīrttitām || 3 || (fol. 1v1–r3)

End

āyur ārogyam aiśvaryam alpamṛtyubhayāpahaṃ ||
kṣayāpasmārakuṣṭāditāpajvaranivāraṇaṃ || 10 ||

etat stotraṃ japen nityaṃ sarvavyādhivināśanaṃ ||
śatam āvartayed yas tu mucyate vyādhibaṃdhanāt || 11 ||

āvartena sahasreṇa labhate vāṃchitaṃ phalaṃ ||
lakṣam ekaṃ japed yas tu sākṣād devī bhaviṣyati || 12 ||

trikālaṃ yaḥ paṭhen nityaṃ tasyādhīnāṃś ca saṃpadaḥ ||
indreṇa kathitaṃ stotraṃ satyam eva na saṃśayaḥ || 13 ||

raṇe rājakule dyute sarvatra vijayī bhavet ||    || (fol. 2v4–8)

Colophon

iti śrī-indrā[kṣi]stotraṃ samāptaṃ śubham astu ||    ||    ||    || (fol. 2v8)

Microfilm Details

Reel No. A 471/20

Date of Filming 01-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 25-08-2008