A 471-20 Indrākṣīstotra
Manuscript culture infobox
Filmed in: A 471/20
Title: Indrākṣīstotra
Dimensions: 23.5 x 9.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:
Reel No. A 471-20
Inventory No. 24281
Title Indrākṣīstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 9.8 cm
Binding Hole
Folios 2
Lines per Folio 7–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation indrākṣīsto. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/459
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ asya śrī-indrākṣīstotramantrasya purandara-ṛṣir anuṣṭupchandaḥ śrīindrākṣīdevatā [[la]]kṣmīr bījaṃ bhuvaneśvarīśaktir bhavānīkīlakaṃ mama sarvābhīṣṭasiddhyarthe pāṭhe viniyogaḥ ||
oṃ indrākṣī-aṃguṣṭābhyān namaḥ ||
oṃ mahālakṣmītarjjanibhyāṃ
...
dhyānam ||
indrākṣīṃ dvibhujāṃ devīṃ pītavastravibhūṣitām ||
vāmahaste vajradharāṃ dakṣiṇe ca varapradām || 1 ||
indrākṣīṃ yuvatiṃ dhyāyen nānālaṃkārabhūṣitāṃ ||
prasannavadanāmbhojām apsarogaṇasevī(!)tām || 2 ||
dvibhujāṃ saumyavadanām pāśāṃkuśavaraṃ pradām ||
trailokyamohinīṃ devīm indrākṣīnāmakīrttitām || 3 || (fol. 1v1–r3)
End
āyur ārogyam aiśvaryam alpamṛtyubhayāpahaṃ ||
kṣayāpasmārakuṣṭāditāpajvaranivāraṇaṃ || 10 ||
etat stotraṃ japen nityaṃ sarvavyādhivināśanaṃ ||
śatam āvartayed yas tu mucyate vyādhibaṃdhanāt || 11 ||
āvartena sahasreṇa labhate vāṃchitaṃ phalaṃ ||
lakṣam ekaṃ japed yas tu sākṣād devī bhaviṣyati || 12 ||
trikālaṃ yaḥ paṭhen nityaṃ tasyādhīnāṃś ca saṃpadaḥ ||
indreṇa kathitaṃ stotraṃ satyam eva na saṃśayaḥ || 13 ||
raṇe rājakule dyute sarvatra vijayī bhavet || || (fol. 2v4–8)
Colophon
iti śrī-indrā[kṣi]stotraṃ samāptaṃ śubham astu || || || || (fol. 2v8)
Microfilm Details
Reel No. A 471/20
Date of Filming 01-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 25-08-2008